Declension table of ?saṃvaditavyā

Deva

FeminineSingularDualPlural
Nominativesaṃvaditavyā saṃvaditavye saṃvaditavyāḥ
Vocativesaṃvaditavye saṃvaditavye saṃvaditavyāḥ
Accusativesaṃvaditavyām saṃvaditavye saṃvaditavyāḥ
Instrumentalsaṃvaditavyayā saṃvaditavyābhyām saṃvaditavyābhiḥ
Dativesaṃvaditavyāyai saṃvaditavyābhyām saṃvaditavyābhyaḥ
Ablativesaṃvaditavyāyāḥ saṃvaditavyābhyām saṃvaditavyābhyaḥ
Genitivesaṃvaditavyāyāḥ saṃvaditavyayoḥ saṃvaditavyānām
Locativesaṃvaditavyāyām saṃvaditavyayoḥ saṃvaditavyāsu

Adverb -saṃvaditavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria