Declension table of ?saṃvāvadūka

Deva

NeuterSingularDualPlural
Nominativesaṃvāvadūkam saṃvāvadūke saṃvāvadūkāni
Vocativesaṃvāvadūka saṃvāvadūke saṃvāvadūkāni
Accusativesaṃvāvadūkam saṃvāvadūke saṃvāvadūkāni
Instrumentalsaṃvāvadūkena saṃvāvadūkābhyām saṃvāvadūkaiḥ
Dativesaṃvāvadūkāya saṃvāvadūkābhyām saṃvāvadūkebhyaḥ
Ablativesaṃvāvadūkāt saṃvāvadūkābhyām saṃvāvadūkebhyaḥ
Genitivesaṃvāvadūkasya saṃvāvadūkayoḥ saṃvāvadūkānām
Locativesaṃvāvadūke saṃvāvadūkayoḥ saṃvāvadūkeṣu

Compound saṃvāvadūka -

Adverb -saṃvāvadūkam -saṃvāvadūkāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria