Declension table of ?saṃvāditā

Deva

FeminineSingularDualPlural
Nominativesaṃvāditā saṃvādite saṃvāditāḥ
Vocativesaṃvādite saṃvādite saṃvāditāḥ
Accusativesaṃvāditām saṃvādite saṃvāditāḥ
Instrumentalsaṃvāditayā saṃvāditābhyām saṃvāditābhiḥ
Dativesaṃvāditāyai saṃvāditābhyām saṃvāditābhyaḥ
Ablativesaṃvāditāyāḥ saṃvāditābhyām saṃvāditābhyaḥ
Genitivesaṃvāditāyāḥ saṃvāditayoḥ saṃvāditānām
Locativesaṃvāditāyām saṃvāditayoḥ saṃvāditāsu

Adverb -saṃvāditam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria