Declension table of ?saṃvādinī

Deva

FeminineSingularDualPlural
Nominativesaṃvādinī saṃvādinyau saṃvādinyaḥ
Vocativesaṃvādini saṃvādinyau saṃvādinyaḥ
Accusativesaṃvādinīm saṃvādinyau saṃvādinīḥ
Instrumentalsaṃvādinyā saṃvādinībhyām saṃvādinībhiḥ
Dativesaṃvādinyai saṃvādinībhyām saṃvādinībhyaḥ
Ablativesaṃvādinyāḥ saṃvādinībhyām saṃvādinībhyaḥ
Genitivesaṃvādinyāḥ saṃvādinyoḥ saṃvādinīnām
Locativesaṃvādinyām saṃvādinyoḥ saṃvādinīṣu

Compound saṃvādini - saṃvādinī -

Adverb -saṃvādini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria