Declension table of ?saṃvādaka

Deva

MasculineSingularDualPlural
Nominativesaṃvādakaḥ saṃvādakau saṃvādakāḥ
Vocativesaṃvādaka saṃvādakau saṃvādakāḥ
Accusativesaṃvādakam saṃvādakau saṃvādakān
Instrumentalsaṃvādakena saṃvādakābhyām saṃvādakaiḥ saṃvādakebhiḥ
Dativesaṃvādakāya saṃvādakābhyām saṃvādakebhyaḥ
Ablativesaṃvādakāt saṃvādakābhyām saṃvādakebhyaḥ
Genitivesaṃvādakasya saṃvādakayoḥ saṃvādakānām
Locativesaṃvādake saṃvādakayoḥ saṃvādakeṣu

Compound saṃvādaka -

Adverb -saṃvādakam -saṃvādakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria