Declension table of ?saṃvādābhijayana

Deva

NeuterSingularDualPlural
Nominativesaṃvādābhijayanam saṃvādābhijayane saṃvādābhijayanāni
Vocativesaṃvādābhijayana saṃvādābhijayane saṃvādābhijayanāni
Accusativesaṃvādābhijayanam saṃvādābhijayane saṃvādābhijayanāni
Instrumentalsaṃvādābhijayanena saṃvādābhijayanābhyām saṃvādābhijayanaiḥ
Dativesaṃvādābhijayanāya saṃvādābhijayanābhyām saṃvādābhijayanebhyaḥ
Ablativesaṃvādābhijayanāt saṃvādābhijayanābhyām saṃvādābhijayanebhyaḥ
Genitivesaṃvādābhijayanasya saṃvādābhijayanayoḥ saṃvādābhijayanānām
Locativesaṃvādābhijayane saṃvādābhijayanayoḥ saṃvādābhijayaneṣu

Compound saṃvādābhijayana -

Adverb -saṃvādābhijayanam -saṃvādābhijayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria