Declension table of ?saṃvṛtasaṃvārya

Deva

MasculineSingularDualPlural
Nominativesaṃvṛtasaṃvāryaḥ saṃvṛtasaṃvāryau saṃvṛtasaṃvāryāḥ
Vocativesaṃvṛtasaṃvārya saṃvṛtasaṃvāryau saṃvṛtasaṃvāryāḥ
Accusativesaṃvṛtasaṃvāryam saṃvṛtasaṃvāryau saṃvṛtasaṃvāryān
Instrumentalsaṃvṛtasaṃvāryeṇa saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryaiḥ saṃvṛtasaṃvāryebhiḥ
Dativesaṃvṛtasaṃvāryāya saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryebhyaḥ
Ablativesaṃvṛtasaṃvāryāt saṃvṛtasaṃvāryābhyām saṃvṛtasaṃvāryebhyaḥ
Genitivesaṃvṛtasaṃvāryasya saṃvṛtasaṃvāryayoḥ saṃvṛtasaṃvāryāṇām
Locativesaṃvṛtasaṃvārye saṃvṛtasaṃvāryayoḥ saṃvṛtasaṃvāryeṣu

Compound saṃvṛtasaṃvārya -

Adverb -saṃvṛtasaṃvāryam -saṃvṛtasaṃvāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria