Declension table of ?saṃvṛtākāra

Deva

NeuterSingularDualPlural
Nominativesaṃvṛtākāram saṃvṛtākāre saṃvṛtākārāṇi
Vocativesaṃvṛtākāra saṃvṛtākāre saṃvṛtākārāṇi
Accusativesaṃvṛtākāram saṃvṛtākāre saṃvṛtākārāṇi
Instrumentalsaṃvṛtākāreṇa saṃvṛtākārābhyām saṃvṛtākāraiḥ
Dativesaṃvṛtākārāya saṃvṛtākārābhyām saṃvṛtākārebhyaḥ
Ablativesaṃvṛtākārāt saṃvṛtākārābhyām saṃvṛtākārebhyaḥ
Genitivesaṃvṛtākārasya saṃvṛtākārayoḥ saṃvṛtākārāṇām
Locativesaṃvṛtākāre saṃvṛtākārayoḥ saṃvṛtākāreṣu

Compound saṃvṛtākāra -

Adverb -saṃvṛtākāram -saṃvṛtākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria