Declension table of ?saṃvṛtākāra

Deva

MasculineSingularDualPlural
Nominativesaṃvṛtākāraḥ saṃvṛtākārau saṃvṛtākārāḥ
Vocativesaṃvṛtākāra saṃvṛtākārau saṃvṛtākārāḥ
Accusativesaṃvṛtākāram saṃvṛtākārau saṃvṛtākārān
Instrumentalsaṃvṛtākāreṇa saṃvṛtākārābhyām saṃvṛtākāraiḥ saṃvṛtākārebhiḥ
Dativesaṃvṛtākārāya saṃvṛtākārābhyām saṃvṛtākārebhyaḥ
Ablativesaṃvṛtākārāt saṃvṛtākārābhyām saṃvṛtākārebhyaḥ
Genitivesaṃvṛtākārasya saṃvṛtākārayoḥ saṃvṛtākārāṇām
Locativesaṃvṛtākāre saṃvṛtākārayoḥ saṃvṛtākāreṣu

Compound saṃvṛtākāra -

Adverb -saṃvṛtākāram -saṃvṛtākārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria