Declension table of ?saṃvṛktā

Deva

FeminineSingularDualPlural
Nominativesaṃvṛktā saṃvṛkte saṃvṛktāḥ
Vocativesaṃvṛkte saṃvṛkte saṃvṛktāḥ
Accusativesaṃvṛktām saṃvṛkte saṃvṛktāḥ
Instrumentalsaṃvṛktayā saṃvṛktābhyām saṃvṛktābhiḥ
Dativesaṃvṛktāyai saṃvṛktābhyām saṃvṛktābhyaḥ
Ablativesaṃvṛktāyāḥ saṃvṛktābhyām saṃvṛktābhyaḥ
Genitivesaṃvṛktāyāḥ saṃvṛktayoḥ saṃvṛktānām
Locativesaṃvṛktāyām saṃvṛktayoḥ saṃvṛktāsu

Adverb -saṃvṛktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria