Declension table of ?saṃvṛkta

Deva

MasculineSingularDualPlural
Nominativesaṃvṛktaḥ saṃvṛktau saṃvṛktāḥ
Vocativesaṃvṛkta saṃvṛktau saṃvṛktāḥ
Accusativesaṃvṛktam saṃvṛktau saṃvṛktān
Instrumentalsaṃvṛktena saṃvṛktābhyām saṃvṛktaiḥ saṃvṛktebhiḥ
Dativesaṃvṛktāya saṃvṛktābhyām saṃvṛktebhyaḥ
Ablativesaṃvṛktāt saṃvṛktābhyām saṃvṛktebhyaḥ
Genitivesaṃvṛktasya saṃvṛktayoḥ saṃvṛktānām
Locativesaṃvṛkte saṃvṛktayoḥ saṃvṛkteṣu

Compound saṃvṛkta -

Adverb -saṃvṛktam -saṃvṛktāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria