Declension table of ?saṃvṛj

Deva

MasculineSingularDualPlural
Nominativesaṃvṛk saṃvṛjau saṃvṛjaḥ
Vocativesaṃvṛk saṃvṛjau saṃvṛjaḥ
Accusativesaṃvṛjam saṃvṛjau saṃvṛjaḥ
Instrumentalsaṃvṛjā saṃvṛgbhyām saṃvṛgbhiḥ
Dativesaṃvṛje saṃvṛgbhyām saṃvṛgbhyaḥ
Ablativesaṃvṛjaḥ saṃvṛgbhyām saṃvṛgbhyaḥ
Genitivesaṃvṛjaḥ saṃvṛjoḥ saṃvṛjām
Locativesaṃvṛji saṃvṛjoḥ saṃvṛkṣu

Compound saṃvṛk -

Adverb -saṃvṛk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria