Declension table of ?santyajana

Deva

NeuterSingularDualPlural
Nominativesantyajanam santyajane santyajanāni
Vocativesantyajana santyajane santyajanāni
Accusativesantyajanam santyajane santyajanāni
Instrumentalsantyajanena santyajanābhyām santyajanaiḥ
Dativesantyajanāya santyajanābhyām santyajanebhyaḥ
Ablativesantyajanāt santyajanābhyām santyajanebhyaḥ
Genitivesantyajanasya santyajanayoḥ santyajanānām
Locativesantyajane santyajanayoḥ santyajaneṣu

Compound santyajana -

Adverb -santyajanam -santyajanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria