Declension table of ?santyājyā

Deva

FeminineSingularDualPlural
Nominativesantyājyā santyājye santyājyāḥ
Vocativesantyājye santyājye santyājyāḥ
Accusativesantyājyām santyājye santyājyāḥ
Instrumentalsantyājyayā santyājyābhyām santyājyābhiḥ
Dativesantyājyāyai santyājyābhyām santyājyābhyaḥ
Ablativesantyājyāyāḥ santyājyābhyām santyājyābhyaḥ
Genitivesantyājyāyāḥ santyājyayoḥ santyājyānām
Locativesantyājyāyām santyājyayoḥ santyājyāsu

Adverb -santyājyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria