Declension table of ?santodinī

Deva

FeminineSingularDualPlural
Nominativesantodinī santodinyau santodinyaḥ
Vocativesantodini santodinyau santodinyaḥ
Accusativesantodinīm santodinyau santodinīḥ
Instrumentalsantodinyā santodinībhyām santodinībhiḥ
Dativesantodinyai santodinībhyām santodinībhyaḥ
Ablativesantodinyāḥ santodinībhyām santodinībhyaḥ
Genitivesantodinyāḥ santodinyoḥ santodinīnām
Locativesantodinyām santodinyoḥ santodinīṣu

Compound santodini - santodinī -

Adverb -santodini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria