Declension table of ?santavītvat

Deva

NeuterSingularDualPlural
Nominativesantavītvat santavītvantī santavītvatī santavītvanti
Vocativesantavītvat santavītvantī santavītvatī santavītvanti
Accusativesantavītvat santavītvantī santavītvatī santavītvanti
Instrumentalsantavītvatā santavītvadbhyām santavītvadbhiḥ
Dativesantavītvate santavītvadbhyām santavītvadbhyaḥ
Ablativesantavītvataḥ santavītvadbhyām santavītvadbhyaḥ
Genitivesantavītvataḥ santavītvatoḥ santavītvatām
Locativesantavītvati santavītvatoḥ santavītvatsu

Adverb -santavītvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria