Declension table of ?santarpitā

Deva

FeminineSingularDualPlural
Nominativesantarpitā santarpite santarpitāḥ
Vocativesantarpite santarpite santarpitāḥ
Accusativesantarpitām santarpite santarpitāḥ
Instrumentalsantarpitayā santarpitābhyām santarpitābhiḥ
Dativesantarpitāyai santarpitābhyām santarpitābhyaḥ
Ablativesantarpitāyāḥ santarpitābhyām santarpitābhyaḥ
Genitivesantarpitāyāḥ santarpitayoḥ santarpitānām
Locativesantarpitāyām santarpitayoḥ santarpitāsu

Adverb -santarpitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria