Declension table of ?santaraṇa

Deva

MasculineSingularDualPlural
Nominativesantaraṇaḥ santaraṇau santaraṇāḥ
Vocativesantaraṇa santaraṇau santaraṇāḥ
Accusativesantaraṇam santaraṇau santaraṇān
Instrumentalsantaraṇena santaraṇābhyām santaraṇaiḥ santaraṇebhiḥ
Dativesantaraṇāya santaraṇābhyām santaraṇebhyaḥ
Ablativesantaraṇāt santaraṇābhyām santaraṇebhyaḥ
Genitivesantaraṇasya santaraṇayoḥ santaraṇānām
Locativesantaraṇe santaraṇayoḥ santaraṇeṣu

Compound santaraṇa -

Adverb -santaraṇam -santaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria