Declension table of ?santapyamāna

Deva

NeuterSingularDualPlural
Nominativesantapyamānam santapyamāne santapyamānāni
Vocativesantapyamāna santapyamāne santapyamānāni
Accusativesantapyamānam santapyamāne santapyamānāni
Instrumentalsantapyamānena santapyamānābhyām santapyamānaiḥ
Dativesantapyamānāya santapyamānābhyām santapyamānebhyaḥ
Ablativesantapyamānāt santapyamānābhyām santapyamānebhyaḥ
Genitivesantapyamānasya santapyamānayoḥ santapyamānānām
Locativesantapyamāne santapyamānayoḥ santapyamāneṣu

Compound santapyamāna -

Adverb -santapyamānam -santapyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria