Declension table of ?santaptarajata

Deva

NeuterSingularDualPlural
Nominativesantaptarajatam santaptarajate santaptarajatāni
Vocativesantaptarajata santaptarajate santaptarajatāni
Accusativesantaptarajatam santaptarajate santaptarajatāni
Instrumentalsantaptarajatena santaptarajatābhyām santaptarajataiḥ
Dativesantaptarajatāya santaptarajatābhyām santaptarajatebhyaḥ
Ablativesantaptarajatāt santaptarajatābhyām santaptarajatebhyaḥ
Genitivesantaptarajatasya santaptarajatayoḥ santaptarajatānām
Locativesantaptarajate santaptarajatayoḥ santaptarajateṣu

Compound santaptarajata -

Adverb -santaptarajatam -santaptarajatāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria