Declension table of ?santani

Deva

NeuterSingularDualPlural
Nominativesantani santaninī santanīni
Vocativesantani santaninī santanīni
Accusativesantani santaninī santanīni
Instrumentalsantaninā santanibhyām santanibhiḥ
Dativesantanine santanibhyām santanibhyaḥ
Ablativesantaninaḥ santanibhyām santanibhyaḥ
Genitivesantaninaḥ santaninoḥ santanīnām
Locativesantanini santaninoḥ santaniṣu

Compound santani -

Adverb -santani

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria