Declension table of ?santārakavidhi

Deva

MasculineSingularDualPlural
Nominativesantārakavidhiḥ santārakavidhī santārakavidhayaḥ
Vocativesantārakavidhe santārakavidhī santārakavidhayaḥ
Accusativesantārakavidhim santārakavidhī santārakavidhīn
Instrumentalsantārakavidhinā santārakavidhibhyām santārakavidhibhiḥ
Dativesantārakavidhaye santārakavidhibhyām santārakavidhibhyaḥ
Ablativesantārakavidheḥ santārakavidhibhyām santārakavidhibhyaḥ
Genitivesantārakavidheḥ santārakavidhyoḥ santārakavidhīnām
Locativesantārakavidhau santārakavidhyoḥ santārakavidhiṣu

Compound santārakavidhi -

Adverb -santārakavidhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria