Declension table of ?santāpavat

Deva

NeuterSingularDualPlural
Nominativesantāpavat santāpavantī santāpavatī santāpavanti
Vocativesantāpavat santāpavantī santāpavatī santāpavanti
Accusativesantāpavat santāpavantī santāpavatī santāpavanti
Instrumentalsantāpavatā santāpavadbhyām santāpavadbhiḥ
Dativesantāpavate santāpavadbhyām santāpavadbhyaḥ
Ablativesantāpavataḥ santāpavadbhyām santāpavadbhyaḥ
Genitivesantāpavataḥ santāpavatoḥ santāpavatām
Locativesantāpavati santāpavatoḥ santāpavatsu

Adverb -santāpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria