Declension table of ?santāpana

Deva

NeuterSingularDualPlural
Nominativesantāpanam santāpane santāpanāni
Vocativesantāpana santāpane santāpanāni
Accusativesantāpanam santāpane santāpanāni
Instrumentalsantāpanena santāpanābhyām santāpanaiḥ
Dativesantāpanāya santāpanābhyām santāpanebhyaḥ
Ablativesantāpanāt santāpanābhyām santāpanebhyaḥ
Genitivesantāpanasya santāpanayoḥ santāpanānām
Locativesantāpane santāpanayoḥ santāpaneṣu

Compound santāpana -

Adverb -santāpanam -santāpanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria