Declension table of ?santāpahāraka

Deva

MasculineSingularDualPlural
Nominativesantāpahārakaḥ santāpahārakau santāpahārakāḥ
Vocativesantāpahāraka santāpahārakau santāpahārakāḥ
Accusativesantāpahārakam santāpahārakau santāpahārakān
Instrumentalsantāpahārakeṇa santāpahārakābhyām santāpahārakaiḥ santāpahārakebhiḥ
Dativesantāpahārakāya santāpahārakābhyām santāpahārakebhyaḥ
Ablativesantāpahārakāt santāpahārakābhyām santāpahārakebhyaḥ
Genitivesantāpahārakasya santāpahārakayoḥ santāpahārakāṇām
Locativesantāpahārake santāpahārakayoḥ santāpahārakeṣu

Compound santāpahāraka -

Adverb -santāpahārakam -santāpahārakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria