Declension table of ?santānavivekāvali

Deva

FeminineSingularDualPlural
Nominativesantānavivekāvaliḥ santānavivekāvalī santānavivekāvalayaḥ
Vocativesantānavivekāvale santānavivekāvalī santānavivekāvalayaḥ
Accusativesantānavivekāvalim santānavivekāvalī santānavivekāvalīḥ
Instrumentalsantānavivekāvalyā santānavivekāvalibhyām santānavivekāvalibhiḥ
Dativesantānavivekāvalyai santānavivekāvalaye santānavivekāvalibhyām santānavivekāvalibhyaḥ
Ablativesantānavivekāvalyāḥ santānavivekāvaleḥ santānavivekāvalibhyām santānavivekāvalibhyaḥ
Genitivesantānavivekāvalyāḥ santānavivekāvaleḥ santānavivekāvalyoḥ santānavivekāvalīnām
Locativesantānavivekāvalyām santānavivekāvalau santānavivekāvalyoḥ santānavivekāvaliṣu

Compound santānavivekāvali -

Adverb -santānavivekāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria