Declension table of ?santānapradasūryastotra

Deva

NeuterSingularDualPlural
Nominativesantānapradasūryastotram santānapradasūryastotre santānapradasūryastotrāṇi
Vocativesantānapradasūryastotra santānapradasūryastotre santānapradasūryastotrāṇi
Accusativesantānapradasūryastotram santānapradasūryastotre santānapradasūryastotrāṇi
Instrumentalsantānapradasūryastotreṇa santānapradasūryastotrābhyām santānapradasūryastotraiḥ
Dativesantānapradasūryastotrāya santānapradasūryastotrābhyām santānapradasūryastotrebhyaḥ
Ablativesantānapradasūryastotrāt santānapradasūryastotrābhyām santānapradasūryastotrebhyaḥ
Genitivesantānapradasūryastotrasya santānapradasūryastotrayoḥ santānapradasūryastotrāṇām
Locativesantānapradasūryastotre santānapradasūryastotrayoḥ santānapradasūryastotreṣu

Compound santānapradasūryastotra -

Adverb -santānapradasūryastotram -santānapradasūryastotrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria