Declension table of ?santānakākīrṇā

Deva

FeminineSingularDualPlural
Nominativesantānakākīrṇā santānakākīrṇe santānakākīrṇāḥ
Vocativesantānakākīrṇe santānakākīrṇe santānakākīrṇāḥ
Accusativesantānakākīrṇām santānakākīrṇe santānakākīrṇāḥ
Instrumentalsantānakākīrṇayā santānakākīrṇābhyām santānakākīrṇābhiḥ
Dativesantānakākīrṇāyai santānakākīrṇābhyām santānakākīrṇābhyaḥ
Ablativesantānakākīrṇāyāḥ santānakākīrṇābhyām santānakākīrṇābhyaḥ
Genitivesantānakākīrṇāyāḥ santānakākīrṇayoḥ santānakākīrṇānām
Locativesantānakākīrṇāyām santānakākīrṇayoḥ santānakākīrṇāsu

Adverb -santānakākīrṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria