Declension table of ?santānajā

Deva

FeminineSingularDualPlural
Nominativesantānajā santānaje santānajāḥ
Vocativesantānaje santānaje santānajāḥ
Accusativesantānajām santānaje santānajāḥ
Instrumentalsantānajayā santānajābhyām santānajābhiḥ
Dativesantānajāyai santānajābhyām santānajābhyaḥ
Ablativesantānajāyāḥ santānajābhyām santānajābhyaḥ
Genitivesantānajāyāḥ santānajayoḥ santānajānām
Locativesantānajāyām santānajayoḥ santānajāsu

Adverb -santānajam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria