Declension table of ?santāḍana

Deva

NeuterSingularDualPlural
Nominativesantāḍanam santāḍane santāḍanāni
Vocativesantāḍana santāḍane santāḍanāni
Accusativesantāḍanam santāḍane santāḍanāni
Instrumentalsantāḍanena santāḍanābhyām santāḍanaiḥ
Dativesantāḍanāya santāḍanābhyām santāḍanebhyaḥ
Ablativesantāḍanāt santāḍanābhyām santāḍanebhyaḥ
Genitivesantāḍanasya santāḍanayoḥ santāḍanānām
Locativesantāḍane santāḍanayoḥ santāḍaneṣu

Compound santāḍana -

Adverb -santāḍanam -santāḍanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria