Declension table of ?saṃsvedayu

Deva

NeuterSingularDualPlural
Nominativesaṃsvedayu saṃsvedayunī saṃsvedayūni
Vocativesaṃsvedayu saṃsvedayunī saṃsvedayūni
Accusativesaṃsvedayu saṃsvedayunī saṃsvedayūni
Instrumentalsaṃsvedayunā saṃsvedayubhyām saṃsvedayubhiḥ
Dativesaṃsvedayune saṃsvedayubhyām saṃsvedayubhyaḥ
Ablativesaṃsvedayunaḥ saṃsvedayubhyām saṃsvedayubhyaḥ
Genitivesaṃsvedayunaḥ saṃsvedayunoḥ saṃsvedayūnām
Locativesaṃsvedayuni saṃsvedayunoḥ saṃsvedayuṣu

Compound saṃsvedayu -

Adverb -saṃsvedayu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria