Declension table of ?saṃsūcitā

Deva

FeminineSingularDualPlural
Nominativesaṃsūcitā saṃsūcite saṃsūcitāḥ
Vocativesaṃsūcite saṃsūcite saṃsūcitāḥ
Accusativesaṃsūcitām saṃsūcite saṃsūcitāḥ
Instrumentalsaṃsūcitayā saṃsūcitābhyām saṃsūcitābhiḥ
Dativesaṃsūcitāyai saṃsūcitābhyām saṃsūcitābhyaḥ
Ablativesaṃsūcitāyāḥ saṃsūcitābhyām saṃsūcitābhyaḥ
Genitivesaṃsūcitāyāḥ saṃsūcitayoḥ saṃsūcitānām
Locativesaṃsūcitāyām saṃsūcitayoḥ saṃsūcitāsu

Adverb -saṃsūcitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria