Declension table of ?saṃsūcana

Deva

NeuterSingularDualPlural
Nominativesaṃsūcanam saṃsūcane saṃsūcanāni
Vocativesaṃsūcana saṃsūcane saṃsūcanāni
Accusativesaṃsūcanam saṃsūcane saṃsūcanāni
Instrumentalsaṃsūcanena saṃsūcanābhyām saṃsūcanaiḥ
Dativesaṃsūcanāya saṃsūcanābhyām saṃsūcanebhyaḥ
Ablativesaṃsūcanāt saṃsūcanābhyām saṃsūcanebhyaḥ
Genitivesaṃsūcanasya saṃsūcanayoḥ saṃsūcanānām
Locativesaṃsūcane saṃsūcanayoḥ saṃsūcaneṣu

Compound saṃsūcana -

Adverb -saṃsūcanam -saṃsūcanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria