Declension table of ?saṃstutaka

Deva

NeuterSingularDualPlural
Nominativesaṃstutakam saṃstutake saṃstutakāni
Vocativesaṃstutaka saṃstutake saṃstutakāni
Accusativesaṃstutakam saṃstutake saṃstutakāni
Instrumentalsaṃstutakena saṃstutakābhyām saṃstutakaiḥ
Dativesaṃstutakāya saṃstutakābhyām saṃstutakebhyaḥ
Ablativesaṃstutakāt saṃstutakābhyām saṃstutakebhyaḥ
Genitivesaṃstutakasya saṃstutakayoḥ saṃstutakānām
Locativesaṃstutake saṃstutakayoḥ saṃstutakeṣu

Compound saṃstutaka -

Adverb -saṃstutakam -saṃstutakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria