Declension table of ?saṃstutaka

Deva

MasculineSingularDualPlural
Nominativesaṃstutakaḥ saṃstutakau saṃstutakāḥ
Vocativesaṃstutaka saṃstutakau saṃstutakāḥ
Accusativesaṃstutakam saṃstutakau saṃstutakān
Instrumentalsaṃstutakena saṃstutakābhyām saṃstutakaiḥ saṃstutakebhiḥ
Dativesaṃstutakāya saṃstutakābhyām saṃstutakebhyaḥ
Ablativesaṃstutakāt saṃstutakābhyām saṃstutakebhyaḥ
Genitivesaṃstutakasya saṃstutakayoḥ saṃstutakānām
Locativesaṃstutake saṃstutakayoḥ saṃstutakeṣu

Compound saṃstutaka -

Adverb -saṃstutakam -saṃstutakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria