Declension table of ?saṃstobha

Deva

MasculineSingularDualPlural
Nominativesaṃstobhaḥ saṃstobhau saṃstobhāḥ
Vocativesaṃstobha saṃstobhau saṃstobhāḥ
Accusativesaṃstobham saṃstobhau saṃstobhān
Instrumentalsaṃstobhena saṃstobhābhyām saṃstobhaiḥ saṃstobhebhiḥ
Dativesaṃstobhāya saṃstobhābhyām saṃstobhebhyaḥ
Ablativesaṃstobhāt saṃstobhābhyām saṃstobhebhyaḥ
Genitivesaṃstobhasya saṃstobhayoḥ saṃstobhānām
Locativesaṃstobhe saṃstobhayoḥ saṃstobheṣu

Compound saṃstobha -

Adverb -saṃstobham -saṃstobhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria