Declension table of ?saṃstir

Deva

FeminineSingularDualPlural
Nominativesaṃstīḥ saṃstirau saṃstiraḥ
Vocativesaṃstīḥ saṃstirau saṃstiraḥ
Accusativesaṃstiram saṃstirau saṃstiraḥ
Instrumentalsaṃstirā saṃstīrbhyām saṃstīrbhiḥ
Dativesaṃstire saṃstīrbhyām saṃstīrbhyaḥ
Ablativesaṃstiraḥ saṃstīrbhyām saṃstīrbhyaḥ
Genitivesaṃstiraḥ saṃstiroḥ saṃstirām
Locativesaṃstiri saṃstiroḥ saṃstīrṣu

Compound saṃstir - saṃstīr -

Adverb -saṃstir

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria