Declension table of ?saṃsthitavat

Deva

MasculineSingularDualPlural
Nominativesaṃsthitavān saṃsthitavantau saṃsthitavantaḥ
Vocativesaṃsthitavan saṃsthitavantau saṃsthitavantaḥ
Accusativesaṃsthitavantam saṃsthitavantau saṃsthitavataḥ
Instrumentalsaṃsthitavatā saṃsthitavadbhyām saṃsthitavadbhiḥ
Dativesaṃsthitavate saṃsthitavadbhyām saṃsthitavadbhyaḥ
Ablativesaṃsthitavataḥ saṃsthitavadbhyām saṃsthitavadbhyaḥ
Genitivesaṃsthitavataḥ saṃsthitavatoḥ saṃsthitavatām
Locativesaṃsthitavati saṃsthitavatoḥ saṃsthitavatsu

Compound saṃsthitavat -

Adverb -saṃsthitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria