Declension table of ?saṃsthitahoma

Deva

MasculineSingularDualPlural
Nominativesaṃsthitahomaḥ saṃsthitahomau saṃsthitahomāḥ
Vocativesaṃsthitahoma saṃsthitahomau saṃsthitahomāḥ
Accusativesaṃsthitahomam saṃsthitahomau saṃsthitahomān
Instrumentalsaṃsthitahomena saṃsthitahomābhyām saṃsthitahomaiḥ saṃsthitahomebhiḥ
Dativesaṃsthitahomāya saṃsthitahomābhyām saṃsthitahomebhyaḥ
Ablativesaṃsthitahomāt saṃsthitahomābhyām saṃsthitahomebhyaḥ
Genitivesaṃsthitahomasya saṃsthitahomayoḥ saṃsthitahomānām
Locativesaṃsthitahome saṃsthitahomayoḥ saṃsthitahomeṣu

Compound saṃsthitahoma -

Adverb -saṃsthitahomam -saṃsthitahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria