Declension table of ?saṃsthāpya

Deva

NeuterSingularDualPlural
Nominativesaṃsthāpyam saṃsthāpye saṃsthāpyāni
Vocativesaṃsthāpya saṃsthāpye saṃsthāpyāni
Accusativesaṃsthāpyam saṃsthāpye saṃsthāpyāni
Instrumentalsaṃsthāpyena saṃsthāpyābhyām saṃsthāpyaiḥ
Dativesaṃsthāpyāya saṃsthāpyābhyām saṃsthāpyebhyaḥ
Ablativesaṃsthāpyāt saṃsthāpyābhyām saṃsthāpyebhyaḥ
Genitivesaṃsthāpyasya saṃsthāpyayoḥ saṃsthāpyānām
Locativesaṃsthāpye saṃsthāpyayoḥ saṃsthāpyeṣu

Compound saṃsthāpya -

Adverb -saṃsthāpyam -saṃsthāpyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria