Declension table of ?saṃsthāpaddhati

Deva

FeminineSingularDualPlural
Nominativesaṃsthāpaddhatiḥ saṃsthāpaddhatī saṃsthāpaddhatayaḥ
Vocativesaṃsthāpaddhate saṃsthāpaddhatī saṃsthāpaddhatayaḥ
Accusativesaṃsthāpaddhatim saṃsthāpaddhatī saṃsthāpaddhatīḥ
Instrumentalsaṃsthāpaddhatyā saṃsthāpaddhatibhyām saṃsthāpaddhatibhiḥ
Dativesaṃsthāpaddhatyai saṃsthāpaddhataye saṃsthāpaddhatibhyām saṃsthāpaddhatibhyaḥ
Ablativesaṃsthāpaddhatyāḥ saṃsthāpaddhateḥ saṃsthāpaddhatibhyām saṃsthāpaddhatibhyaḥ
Genitivesaṃsthāpaddhatyāḥ saṃsthāpaddhateḥ saṃsthāpaddhatyoḥ saṃsthāpaddhatīnām
Locativesaṃsthāpaddhatyām saṃsthāpaddhatau saṃsthāpaddhatyoḥ saṃsthāpaddhatiṣu

Compound saṃsthāpaddhati -

Adverb -saṃsthāpaddhati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria