Declension table of ?saṃsthānacārin

Deva

MasculineSingularDualPlural
Nominativesaṃsthānacārī saṃsthānacāriṇau saṃsthānacāriṇaḥ
Vocativesaṃsthānacārin saṃsthānacāriṇau saṃsthānacāriṇaḥ
Accusativesaṃsthānacāriṇam saṃsthānacāriṇau saṃsthānacāriṇaḥ
Instrumentalsaṃsthānacāriṇā saṃsthānacāribhyām saṃsthānacāribhiḥ
Dativesaṃsthānacāriṇe saṃsthānacāribhyām saṃsthānacāribhyaḥ
Ablativesaṃsthānacāriṇaḥ saṃsthānacāribhyām saṃsthānacāribhyaḥ
Genitivesaṃsthānacāriṇaḥ saṃsthānacāriṇoḥ saṃsthānacāriṇām
Locativesaṃsthānacāriṇi saṃsthānacāriṇoḥ saṃsthānacāriṣu

Compound saṃsthānacāri -

Adverb -saṃsthānacāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria