Declension table of ?saṃsthānabhukti

Deva

FeminineSingularDualPlural
Nominativesaṃsthānabhuktiḥ saṃsthānabhuktī saṃsthānabhuktayaḥ
Vocativesaṃsthānabhukte saṃsthānabhuktī saṃsthānabhuktayaḥ
Accusativesaṃsthānabhuktim saṃsthānabhuktī saṃsthānabhuktīḥ
Instrumentalsaṃsthānabhuktyā saṃsthānabhuktibhyām saṃsthānabhuktibhiḥ
Dativesaṃsthānabhuktyai saṃsthānabhuktaye saṃsthānabhuktibhyām saṃsthānabhuktibhyaḥ
Ablativesaṃsthānabhuktyāḥ saṃsthānabhukteḥ saṃsthānabhuktibhyām saṃsthānabhuktibhyaḥ
Genitivesaṃsthānabhuktyāḥ saṃsthānabhukteḥ saṃsthānabhuktyoḥ saṃsthānabhuktīnām
Locativesaṃsthānabhuktyām saṃsthānabhuktau saṃsthānabhuktyoḥ saṃsthānabhuktiṣu

Compound saṃsthānabhukti -

Adverb -saṃsthānabhukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria