Declension table of ?saṃsthākṛtā

Deva

FeminineSingularDualPlural
Nominativesaṃsthākṛtā saṃsthākṛte saṃsthākṛtāḥ
Vocativesaṃsthākṛte saṃsthākṛte saṃsthākṛtāḥ
Accusativesaṃsthākṛtām saṃsthākṛte saṃsthākṛtāḥ
Instrumentalsaṃsthākṛtayā saṃsthākṛtābhyām saṃsthākṛtābhiḥ
Dativesaṃsthākṛtāyai saṃsthākṛtābhyām saṃsthākṛtābhyaḥ
Ablativesaṃsthākṛtāyāḥ saṃsthākṛtābhyām saṃsthākṛtābhyaḥ
Genitivesaṃsthākṛtāyāḥ saṃsthākṛtayoḥ saṃsthākṛtānām
Locativesaṃsthākṛtāyām saṃsthākṛtayoḥ saṃsthākṛtāsu

Adverb -saṃsthākṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria