Declension table of ?saṃsrāvabhāga

Deva

MasculineSingularDualPlural
Nominativesaṃsrāvabhāgaḥ saṃsrāvabhāgau saṃsrāvabhāgāḥ
Vocativesaṃsrāvabhāga saṃsrāvabhāgau saṃsrāvabhāgāḥ
Accusativesaṃsrāvabhāgam saṃsrāvabhāgau saṃsrāvabhāgān
Instrumentalsaṃsrāvabhāgeṇa saṃsrāvabhāgābhyām saṃsrāvabhāgaiḥ saṃsrāvabhāgebhiḥ
Dativesaṃsrāvabhāgāya saṃsrāvabhāgābhyām saṃsrāvabhāgebhyaḥ
Ablativesaṃsrāvabhāgāt saṃsrāvabhāgābhyām saṃsrāvabhāgebhyaḥ
Genitivesaṃsrāvabhāgasya saṃsrāvabhāgayoḥ saṃsrāvabhāgāṇām
Locativesaṃsrāvabhāge saṃsrāvabhāgayoḥ saṃsrāvabhāgeṣu

Compound saṃsrāvabhāga -

Adverb -saṃsrāvabhāgam -saṃsrāvabhāgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria