Declension table of ?saṃsphuṭā

Deva

FeminineSingularDualPlural
Nominativesaṃsphuṭā saṃsphuṭe saṃsphuṭāḥ
Vocativesaṃsphuṭe saṃsphuṭe saṃsphuṭāḥ
Accusativesaṃsphuṭām saṃsphuṭe saṃsphuṭāḥ
Instrumentalsaṃsphuṭayā saṃsphuṭābhyām saṃsphuṭābhiḥ
Dativesaṃsphuṭāyai saṃsphuṭābhyām saṃsphuṭābhyaḥ
Ablativesaṃsphuṭāyāḥ saṃsphuṭābhyām saṃsphuṭābhyaḥ
Genitivesaṃsphuṭāyāḥ saṃsphuṭayoḥ saṃsphuṭānām
Locativesaṃsphuṭāyām saṃsphuṭayoḥ saṃsphuṭāsu

Adverb -saṃsphuṭam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria