Declension table of ?saṃsphuṭa

Deva

MasculineSingularDualPlural
Nominativesaṃsphuṭaḥ saṃsphuṭau saṃsphuṭāḥ
Vocativesaṃsphuṭa saṃsphuṭau saṃsphuṭāḥ
Accusativesaṃsphuṭam saṃsphuṭau saṃsphuṭān
Instrumentalsaṃsphuṭena saṃsphuṭābhyām saṃsphuṭaiḥ saṃsphuṭebhiḥ
Dativesaṃsphuṭāya saṃsphuṭābhyām saṃsphuṭebhyaḥ
Ablativesaṃsphuṭāt saṃsphuṭābhyām saṃsphuṭebhyaḥ
Genitivesaṃsphuṭasya saṃsphuṭayoḥ saṃsphuṭānām
Locativesaṃsphuṭe saṃsphuṭayoḥ saṃsphuṭeṣu

Compound saṃsphuṭa -

Adverb -saṃsphuṭam -saṃsphuṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria