Declension table of ?saṃsphāyana

Deva

MasculineSingularDualPlural
Nominativesaṃsphāyanaḥ saṃsphāyanau saṃsphāyanāḥ
Vocativesaṃsphāyana saṃsphāyanau saṃsphāyanāḥ
Accusativesaṃsphāyanam saṃsphāyanau saṃsphāyanān
Instrumentalsaṃsphāyanena saṃsphāyanābhyām saṃsphāyanaiḥ saṃsphāyanebhiḥ
Dativesaṃsphāyanāya saṃsphāyanābhyām saṃsphāyanebhyaḥ
Ablativesaṃsphāyanāt saṃsphāyanābhyām saṃsphāyanebhyaḥ
Genitivesaṃsphāyanasya saṃsphāyanayoḥ saṃsphāyanānām
Locativesaṃsphāyane saṃsphāyanayoḥ saṃsphāyaneṣu

Compound saṃsphāyana -

Adverb -saṃsphāyanam -saṃsphāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria