Declension table of ?saṃsphāna

Deva

NeuterSingularDualPlural
Nominativesaṃsphānam saṃsphāne saṃsphānāni
Vocativesaṃsphāna saṃsphāne saṃsphānāni
Accusativesaṃsphānam saṃsphāne saṃsphānāni
Instrumentalsaṃsphānena saṃsphānābhyām saṃsphānaiḥ
Dativesaṃsphānāya saṃsphānābhyām saṃsphānebhyaḥ
Ablativesaṃsphānāt saṃsphānābhyām saṃsphānebhyaḥ
Genitivesaṃsphānasya saṃsphānayoḥ saṃsphānānām
Locativesaṃsphāne saṃsphānayoḥ saṃsphāneṣu

Compound saṃsphāna -

Adverb -saṃsphānam -saṃsphānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria