Declension table of ?saṃsparśā

Deva

FeminineSingularDualPlural
Nominativesaṃsparśā saṃsparśe saṃsparśāḥ
Vocativesaṃsparśe saṃsparśe saṃsparśāḥ
Accusativesaṃsparśām saṃsparśe saṃsparśāḥ
Instrumentalsaṃsparśayā saṃsparśābhyām saṃsparśābhiḥ
Dativesaṃsparśāyai saṃsparśābhyām saṃsparśābhyaḥ
Ablativesaṃsparśāyāḥ saṃsparśābhyām saṃsparśābhyaḥ
Genitivesaṃsparśāyāḥ saṃsparśayoḥ saṃsparśānām
Locativesaṃsparśāyām saṃsparśayoḥ saṃsparśāsu

Adverb -saṃsparśam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria